A 467-7 Caṇḍīpāṭhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/7
Title: Caṇḍīpāṭhavidhi
Dimensions: 23 x 10.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1808
Remarks:


Reel No. A 467-7 Inventory No.: 14498

Title Caṇḍīpāṭhavidhi

Author Nāgojī Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.5 cm

Folios 31

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 4/1808

Manuscript Features

After the fol. 31 there is only 105. And after that too another folio is attached.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

samavidhibrāhmaṇo tha yaḥ kāmayeta punar na pratyājāyeyam ity apunarbhavam adhikṛtya tadanusaṃdheyo ʼsyā maṃtra uktaḥ || || oṃ rātriṃ prapadye punarbhūmayokanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatīṃ kumāriṇīm ādityacakṣuṣe vātaḥ prāṇāya somo gaṃdhāyāpaḥ snehāya manonujñāya pṛthivyai śarīram iti || asya rātrau japamātrāt siddheḥ asya phalaṃ maraṇakālajñānaṃ paramaphalaṃ tu mokṣa iti ||(fol. 1v1–5)

End

madhyamacaritrasya viṣṇu ṛṣir mahālakṣmī devatā śākaṃbharī śaktir durgāvījaṃ uṣṇig chando vāyus tatvaṃ ipsitaprāptyarthe jape viniyogaḥ uttaracaritrasya śiva ṛṣir mahāsarasvatī devatā jagatyanuṣṭubhau chandasī bhīmā śaktir bhrāmarī vījaṃ sūryas tatvaṃ uccāṭanādau viśeṣato viniyogaḥ iti tat tu kātyāyanītaṃtroktamaṃtramaṃtravibhāgena virodhān nimūlam iti dhyeyam || ||(fol. 31v2–6)

Colophon

iti śrīmadupādhyāpopanāmakaśivabhaṭṭasutasatīgarbhajanāgojībhaṭṭakṛte mārkkaṇḍeyapurāṇāntargata(fol. 31v6–7)

Microfilm Details

Reel No. A 467/7

Date of Filming 29-12-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/AP

Date 11-01-2010

Bibliography